Home » धर्म » अष्टलक्ष्मी स्तोत्रम् (Ashtalakshmi Stotram)

अष्टलक्ष्मी स्तोत्रम् (Ashtalakshmi Stotram)



अष्टलक्ष्मी स्तोत्रम् – Ashtalakshmi Stotram



॥ आदिलक्ष्मि ॥


सुमनस वन्दि‍त सुन्दरि माधवि,चन्द्र सहो‍दरि हेममये
मुनिगण‍मण्डित मोक्षप्रदायनि,मञ्जुळ‍‍भाषिणि वेदनुते।
पङ्क‍जवासिनि देवसुपूजित,सद्गुण वर्षिणि शान्ति‍युते
जय जय हे मधु‍सूदन कामिनि,आदि‍लक्ष्मि सदा पालय माम्॥१॥



॥ धान्यलक्ष्मि ॥


अहिकलि कल्मषनाशिनि कामिनि,वैदिकरूपिणि वेदमये
क्षीरसमुद्भव मङ्गलरूपिणि,मन्त्रनिवासिनि मन्त्रनुते।
मङ्गलदायिनि अम्बुजवासिनि,देवगणाश्रित पादयुते
जय जय हे मधुसूदन कामिनि,धान्यलक्ष्मि सदा पालय माम्॥२॥



॥ धैर्यलक्ष्मि ॥


जयवरवर्णिनि वैष्णवि भार्गवि,मन्त्रस्वरूपिणि मन्त्रमये
सुरगणपूजित शीघ्रफलप्रद,ज्ञानविकासिनि शास्त्रनुते।
भवभयहारिणि पापविमोचनि,साधुजनाश्रित पादयुते
जय जय हे मधुसूधन कामिनि,धैर्यलक्ष्मी सदा पालय माम्॥३॥



॥ गजलक्ष्मि ॥


जय जय दुर्गतिनाशिनि कामिनि,सर्वफलप्रद शास्त्रमये
रधगज तुरगपदाति समावृत,परिजनमण्डित लोकनुते।
हरिहर ब्रह्म सुपूजित सेवित,तापनिवारिणि पादयुते
जय जय हे मधुसूदन कामिनि,गजलक्ष्मी रूपेण पालय माम्॥४॥



॥ सन्तानलक्ष्मि ॥


अहिखग वाहिनि मोहिनि चक्रिणि,रागविवर्धिनि ज्ञानमये
गुणगणवारिधि लोकहितैषिणि,स्वरसप्त भूषित गाननुते।
सकल सुरासुर देवमुनीश्वर,मानववन्दित पादयुते
जय जय हे मधुसूदन कामिनि,सन्तानलक्ष्मी त्वं पालय माम्॥५॥



॥ विजयलक्ष्मि ॥


जय कमलासनि सद्गतिदायिनि,ज्ञानविकासिनि गानमये
अनुदिनमर्चित कुङ्कुमधूसर,भूषित वासित वाद्यनुते।
कनकधरास्तुति वैभव वन्दित,शङ्कर देशिक मान्य पदे
जय जय हे मधुसूदन कामिनि,विजयलक्ष्मी सदा पालय माम्॥६॥



॥ विद्यालक्ष्मि ॥


प्रणत सुरेश्वरि भारति भार्गवि,शोकविनाशिनि रत्नमये
मणिमयभूषित कर्णविभूषण,शान्तिसमावृत हास्यमुखे।
नवनिधिदायिनि कलिमलहारिणि,कामित फलप्रद हस्तयुते
जय जय हे मधुसूदन कामिनि,विद्यालक्ष्मी सदा पालय माम्॥७॥



॥ धनलक्ष्मि ॥


धिमिधिमि धिंधिमि धिंधिमि-धिंधिमि,दुन्दुभि नाद सुपूर्णमये
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम,शङ्खनिनाद सुवाद्यनुते।
वेदपूराणेतिहास सुपूजित,वैदिकमार्ग प्रदर्शयुते
जय जय हे मधुसूदन कामिनि,धनलक्ष्मि रूपेणा पालय माम्॥८॥




Leave a Reply

Your email address will not be published. Required fields are marked *

*
*